| Singular | Dual | Plural |
Nominativo |
छदिष्मती
chadiṣmatī
|
छदिष्मत्यौ
chadiṣmatyau
|
छदिष्मत्यः
chadiṣmatyaḥ
|
Vocativo |
छदिष्मति
chadiṣmati
|
छदिष्मत्यौ
chadiṣmatyau
|
छदिष्मत्यः
chadiṣmatyaḥ
|
Acusativo |
छदिष्मतीम्
chadiṣmatīm
|
छदिष्मत्यौ
chadiṣmatyau
|
छदिष्मतीः
chadiṣmatīḥ
|
Instrumental |
छदिष्मत्या
chadiṣmatyā
|
छदिष्मतीभ्याम्
chadiṣmatībhyām
|
छदिष्मतीभिः
chadiṣmatībhiḥ
|
Dativo |
छदिष्मत्यै
chadiṣmatyai
|
छदिष्मतीभ्याम्
chadiṣmatībhyām
|
छदिष्मतीभ्यः
chadiṣmatībhyaḥ
|
Ablativo |
छदिष्मत्याः
chadiṣmatyāḥ
|
छदिष्मतीभ्याम्
chadiṣmatībhyām
|
छदिष्मतीभ्यः
chadiṣmatībhyaḥ
|
Genitivo |
छदिष्मत्याः
chadiṣmatyāḥ
|
छदिष्मत्योः
chadiṣmatyoḥ
|
छदिष्मतीनाम्
chadiṣmatīnām
|
Locativo |
छदिष्मत्याम्
chadiṣmatyām
|
छदिष्मत्योः
chadiṣmatyoḥ
|
छदिष्मतीषु
chadiṣmatīṣu
|