Sanskrit tools

Sanskrit declension


Declension of जन्माष्टमी janmāṣṭamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जन्माष्टमी janmāṣṭamī
जन्माष्टम्यौ janmāṣṭamyau
जन्माष्टम्यः janmāṣṭamyaḥ
Vocative जन्माष्टमि janmāṣṭami
जन्माष्टम्यौ janmāṣṭamyau
जन्माष्टम्यः janmāṣṭamyaḥ
Accusative जन्माष्टमीम् janmāṣṭamīm
जन्माष्टम्यौ janmāṣṭamyau
जन्माष्टमीः janmāṣṭamīḥ
Instrumental जन्माष्टम्या janmāṣṭamyā
जन्माष्टमीभ्याम् janmāṣṭamībhyām
जन्माष्टमीभिः janmāṣṭamībhiḥ
Dative जन्माष्टम्यै janmāṣṭamyai
जन्माष्टमीभ्याम् janmāṣṭamībhyām
जन्माष्टमीभ्यः janmāṣṭamībhyaḥ
Ablative जन्माष्टम्याः janmāṣṭamyāḥ
जन्माष्टमीभ्याम् janmāṣṭamībhyām
जन्माष्टमीभ्यः janmāṣṭamībhyaḥ
Genitive जन्माष्टम्याः janmāṣṭamyāḥ
जन्माष्टम्योः janmāṣṭamyoḥ
जन्माष्टमीनाम् janmāṣṭamīnām
Locative जन्माष्टम्याम् janmāṣṭamyām
जन्माष्टम्योः janmāṣṭamyoḥ
जन्माष्टमीषु janmāṣṭamīṣu