| Singular | Dual | Plural |
Nominativo |
जन्माष्टमी
janmāṣṭamī
|
जन्माष्टम्यौ
janmāṣṭamyau
|
जन्माष्टम्यः
janmāṣṭamyaḥ
|
Vocativo |
जन्माष्टमि
janmāṣṭami
|
जन्माष्टम्यौ
janmāṣṭamyau
|
जन्माष्टम्यः
janmāṣṭamyaḥ
|
Acusativo |
जन्माष्टमीम्
janmāṣṭamīm
|
जन्माष्टम्यौ
janmāṣṭamyau
|
जन्माष्टमीः
janmāṣṭamīḥ
|
Instrumental |
जन्माष्टम्या
janmāṣṭamyā
|
जन्माष्टमीभ्याम्
janmāṣṭamībhyām
|
जन्माष्टमीभिः
janmāṣṭamībhiḥ
|
Dativo |
जन्माष्टम्यै
janmāṣṭamyai
|
जन्माष्टमीभ्याम्
janmāṣṭamībhyām
|
जन्माष्टमीभ्यः
janmāṣṭamībhyaḥ
|
Ablativo |
जन्माष्टम्याः
janmāṣṭamyāḥ
|
जन्माष्टमीभ्याम्
janmāṣṭamībhyām
|
जन्माष्टमीभ्यः
janmāṣṭamībhyaḥ
|
Genitivo |
जन्माष्टम्याः
janmāṣṭamyāḥ
|
जन्माष्टम्योः
janmāṣṭamyoḥ
|
जन्माष्टमीनाम्
janmāṣṭamīnām
|
Locativo |
जन्माष्टम्याम्
janmāṣṭamyām
|
जन्माष्टम्योः
janmāṣṭamyoḥ
|
जन्माष्टमीषु
janmāṣṭamīṣu
|