| Singular | Dual | Plural |
Nominative |
जलभाजनम्
jalabhājanam
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Vocative |
जलभाजन
jalabhājana
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Accusative |
जलभाजनम्
jalabhājanam
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Instrumental |
जलभाजनेन
jalabhājanena
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनैः
jalabhājanaiḥ
|
Dative |
जलभाजनाय
jalabhājanāya
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनेभ्यः
jalabhājanebhyaḥ
|
Ablative |
जलभाजनात्
jalabhājanāt
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनेभ्यः
jalabhājanebhyaḥ
|
Genitive |
जलभाजनस्य
jalabhājanasya
|
जलभाजनयोः
jalabhājanayoḥ
|
जलभाजनानाम्
jalabhājanānām
|
Locative |
जलभाजने
jalabhājane
|
जलभाजनयोः
jalabhājanayoḥ
|
जलभाजनेषु
jalabhājaneṣu
|