Sanskrit tools

Sanskrit declension


Declension of जलभाजन jalabhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलभाजनम् jalabhājanam
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Vocative जलभाजन jalabhājana
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Accusative जलभाजनम् jalabhājanam
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Instrumental जलभाजनेन jalabhājanena
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनैः jalabhājanaiḥ
Dative जलभाजनाय jalabhājanāya
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनेभ्यः jalabhājanebhyaḥ
Ablative जलभाजनात् jalabhājanāt
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनेभ्यः jalabhājanebhyaḥ
Genitive जलभाजनस्य jalabhājanasya
जलभाजनयोः jalabhājanayoḥ
जलभाजनानाम् jalabhājanānām
Locative जलभाजने jalabhājane
जलभाजनयोः jalabhājanayoḥ
जलभाजनेषु jalabhājaneṣu