| Singular | Dual | Plural |
Nominativo |
जलभाजनम्
jalabhājanam
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Vocativo |
जलभाजन
jalabhājana
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Acusativo |
जलभाजनम्
jalabhājanam
|
जलभाजने
jalabhājane
|
जलभाजनानि
jalabhājanāni
|
Instrumental |
जलभाजनेन
jalabhājanena
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनैः
jalabhājanaiḥ
|
Dativo |
जलभाजनाय
jalabhājanāya
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनेभ्यः
jalabhājanebhyaḥ
|
Ablativo |
जलभाजनात्
jalabhājanāt
|
जलभाजनाभ्याम्
jalabhājanābhyām
|
जलभाजनेभ्यः
jalabhājanebhyaḥ
|
Genitivo |
जलभाजनस्य
jalabhājanasya
|
जलभाजनयोः
jalabhājanayoḥ
|
जलभाजनानाम्
jalabhājanānām
|
Locativo |
जलभाजने
jalabhājane
|
जलभाजनयोः
jalabhājanayoḥ
|
जलभाजनेषु
jalabhājaneṣu
|