Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जलभाजन jalabhājana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलभाजनम् jalabhājanam
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Vocativo जलभाजन jalabhājana
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Acusativo जलभाजनम् jalabhājanam
जलभाजने jalabhājane
जलभाजनानि jalabhājanāni
Instrumental जलभाजनेन jalabhājanena
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनैः jalabhājanaiḥ
Dativo जलभाजनाय jalabhājanāya
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनेभ्यः jalabhājanebhyaḥ
Ablativo जलभाजनात् jalabhājanāt
जलभाजनाभ्याम् jalabhājanābhyām
जलभाजनेभ्यः jalabhājanebhyaḥ
Genitivo जलभाजनस्य jalabhājanasya
जलभाजनयोः jalabhājanayoḥ
जलभाजनानाम् jalabhājanānām
Locativo जलभाजने jalabhājane
जलभाजनयोः jalabhājanayoḥ
जलभाजनेषु jalabhājaneṣu