Sanskrit tools

Sanskrit declension


Declension of जलमक्षिका jalamakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमक्षिका jalamakṣikā
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Vocative जलमक्षिके jalamakṣike
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Accusative जलमक्षिकाम् jalamakṣikām
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Instrumental जलमक्षिकया jalamakṣikayā
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभिः jalamakṣikābhiḥ
Dative जलमक्षिकायै jalamakṣikāyai
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभ्यः jalamakṣikābhyaḥ
Ablative जलमक्षिकायाः jalamakṣikāyāḥ
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभ्यः jalamakṣikābhyaḥ
Genitive जलमक्षिकायाः jalamakṣikāyāḥ
जलमक्षिकयोः jalamakṣikayoḥ
जलमक्षिकाणाम् jalamakṣikāṇām
Locative जलमक्षिकायाम् jalamakṣikāyām
जलमक्षिकयोः jalamakṣikayoḥ
जलमक्षिकासु jalamakṣikāsu