| Singular | Dual | Plural |
Nominativo |
जलमक्षिका
jalamakṣikā
|
जलमक्षिके
jalamakṣike
|
जलमक्षिकाः
jalamakṣikāḥ
|
Vocativo |
जलमक्षिके
jalamakṣike
|
जलमक्षिके
jalamakṣike
|
जलमक्षिकाः
jalamakṣikāḥ
|
Acusativo |
जलमक्षिकाम्
jalamakṣikām
|
जलमक्षिके
jalamakṣike
|
जलमक्षिकाः
jalamakṣikāḥ
|
Instrumental |
जलमक्षिकया
jalamakṣikayā
|
जलमक्षिकाभ्याम्
jalamakṣikābhyām
|
जलमक्षिकाभिः
jalamakṣikābhiḥ
|
Dativo |
जलमक्षिकायै
jalamakṣikāyai
|
जलमक्षिकाभ्याम्
jalamakṣikābhyām
|
जलमक्षिकाभ्यः
jalamakṣikābhyaḥ
|
Ablativo |
जलमक्षिकायाः
jalamakṣikāyāḥ
|
जलमक्षिकाभ्याम्
jalamakṣikābhyām
|
जलमक्षिकाभ्यः
jalamakṣikābhyaḥ
|
Genitivo |
जलमक्षिकायाः
jalamakṣikāyāḥ
|
जलमक्षिकयोः
jalamakṣikayoḥ
|
जलमक्षिकाणाम्
jalamakṣikāṇām
|
Locativo |
जलमक्षिकायाम्
jalamakṣikāyām
|
जलमक्षिकयोः
jalamakṣikayoḥ
|
जलमक्षिकासु
jalamakṣikāsu
|