Herramientas de sánscrito

Declinación del sánscrito


Declinación de जलमक्षिका jalamakṣikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलमक्षिका jalamakṣikā
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Vocativo जलमक्षिके jalamakṣike
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Acusativo जलमक्षिकाम् jalamakṣikām
जलमक्षिके jalamakṣike
जलमक्षिकाः jalamakṣikāḥ
Instrumental जलमक्षिकया jalamakṣikayā
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभिः jalamakṣikābhiḥ
Dativo जलमक्षिकायै jalamakṣikāyai
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभ्यः jalamakṣikābhyaḥ
Ablativo जलमक्षिकायाः jalamakṣikāyāḥ
जलमक्षिकाभ्याम् jalamakṣikābhyām
जलमक्षिकाभ्यः jalamakṣikābhyaḥ
Genitivo जलमक्षिकायाः jalamakṣikāyāḥ
जलमक्षिकयोः jalamakṣikayoḥ
जलमक्षिकाणाम् jalamakṣikāṇām
Locativo जलमक्षिकायाम् jalamakṣikāyām
जलमक्षिकयोः jalamakṣikayoḥ
जलमक्षिकासु jalamakṣikāsu