Sanskrit tools

Sanskrit declension


Declension of ज्ञातिभाव jñātibhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातिभावः jñātibhāvaḥ
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावाः jñātibhāvāḥ
Vocative ज्ञातिभाव jñātibhāva
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावाः jñātibhāvāḥ
Accusative ज्ञातिभावम् jñātibhāvam
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावान् jñātibhāvān
Instrumental ज्ञातिभावेन jñātibhāvena
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावैः jñātibhāvaiḥ
Dative ज्ञातिभावाय jñātibhāvāya
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावेभ्यः jñātibhāvebhyaḥ
Ablative ज्ञातिभावात् jñātibhāvāt
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावेभ्यः jñātibhāvebhyaḥ
Genitive ज्ञातिभावस्य jñātibhāvasya
ज्ञातिभावयोः jñātibhāvayoḥ
ज्ञातिभावानाम् jñātibhāvānām
Locative ज्ञातिभावे jñātibhāve
ज्ञातिभावयोः jñātibhāvayoḥ
ज्ञातिभावेषु jñātibhāveṣu