| Singular | Dual | Plural |
Nominativo |
ज्ञातिभावः
jñātibhāvaḥ
|
ज्ञातिभावौ
jñātibhāvau
|
ज्ञातिभावाः
jñātibhāvāḥ
|
Vocativo |
ज्ञातिभाव
jñātibhāva
|
ज्ञातिभावौ
jñātibhāvau
|
ज्ञातिभावाः
jñātibhāvāḥ
|
Acusativo |
ज्ञातिभावम्
jñātibhāvam
|
ज्ञातिभावौ
jñātibhāvau
|
ज्ञातिभावान्
jñātibhāvān
|
Instrumental |
ज्ञातिभावेन
jñātibhāvena
|
ज्ञातिभावाभ्याम्
jñātibhāvābhyām
|
ज्ञातिभावैः
jñātibhāvaiḥ
|
Dativo |
ज्ञातिभावाय
jñātibhāvāya
|
ज्ञातिभावाभ्याम्
jñātibhāvābhyām
|
ज्ञातिभावेभ्यः
jñātibhāvebhyaḥ
|
Ablativo |
ज्ञातिभावात्
jñātibhāvāt
|
ज्ञातिभावाभ्याम्
jñātibhāvābhyām
|
ज्ञातिभावेभ्यः
jñātibhāvebhyaḥ
|
Genitivo |
ज्ञातिभावस्य
jñātibhāvasya
|
ज्ञातिभावयोः
jñātibhāvayoḥ
|
ज्ञातिभावानाम्
jñātibhāvānām
|
Locativo |
ज्ञातिभावे
jñātibhāve
|
ज्ञातिभावयोः
jñātibhāvayoḥ
|
ज्ञातिभावेषु
jñātibhāveṣu
|