Herramientas de sánscrito

Declinación del sánscrito


Declinación de ज्ञातिभाव jñātibhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ज्ञातिभावः jñātibhāvaḥ
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावाः jñātibhāvāḥ
Vocativo ज्ञातिभाव jñātibhāva
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावाः jñātibhāvāḥ
Acusativo ज्ञातिभावम् jñātibhāvam
ज्ञातिभावौ jñātibhāvau
ज्ञातिभावान् jñātibhāvān
Instrumental ज्ञातिभावेन jñātibhāvena
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावैः jñātibhāvaiḥ
Dativo ज्ञातिभावाय jñātibhāvāya
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावेभ्यः jñātibhāvebhyaḥ
Ablativo ज्ञातिभावात् jñātibhāvāt
ज्ञातिभावाभ्याम् jñātibhāvābhyām
ज्ञातिभावेभ्यः jñātibhāvebhyaḥ
Genitivo ज्ञातिभावस्य jñātibhāvasya
ज्ञातिभावयोः jñātibhāvayoḥ
ज्ञातिभावानाम् jñātibhāvānām
Locativo ज्ञातिभावे jñātibhāve
ज्ञातिभावयोः jñātibhāvayoḥ
ज्ञातिभावेषु jñātibhāveṣu