Sanskrit tools

Sanskrit declension


Declension of तक्षिणी takṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तक्षिणी takṣiṇī
तक्षिण्यौ takṣiṇyau
तक्षिण्यः takṣiṇyaḥ
Vocative तक्षिणि takṣiṇi
तक्षिण्यौ takṣiṇyau
तक्षिण्यः takṣiṇyaḥ
Accusative तक्षिणीम् takṣiṇīm
तक्षिण्यौ takṣiṇyau
तक्षिणीः takṣiṇīḥ
Instrumental तक्षिण्या takṣiṇyā
तक्षिणीभ्याम् takṣiṇībhyām
तक्षिणीभिः takṣiṇībhiḥ
Dative तक्षिण्यै takṣiṇyai
तक्षिणीभ्याम् takṣiṇībhyām
तक्षिणीभ्यः takṣiṇībhyaḥ
Ablative तक्षिण्याः takṣiṇyāḥ
तक्षिणीभ्याम् takṣiṇībhyām
तक्षिणीभ्यः takṣiṇībhyaḥ
Genitive तक्षिण्याः takṣiṇyāḥ
तक्षिण्योः takṣiṇyoḥ
तक्षिणीनाम् takṣiṇīnām
Locative तक्षिण्याम् takṣiṇyām
तक्षिण्योः takṣiṇyoḥ
तक्षिणीषु takṣiṇīṣu