Singular | Dual | Plural | |
Nominativo |
तक्षिणी
takṣiṇī |
तक्षिण्यौ
takṣiṇyau |
तक्षिण्यः
takṣiṇyaḥ |
Vocativo |
तक्षिणि
takṣiṇi |
तक्षिण्यौ
takṣiṇyau |
तक्षिण्यः
takṣiṇyaḥ |
Acusativo |
तक्षिणीम्
takṣiṇīm |
तक्षिण्यौ
takṣiṇyau |
तक्षिणीः
takṣiṇīḥ |
Instrumental |
तक्षिण्या
takṣiṇyā |
तक्षिणीभ्याम्
takṣiṇībhyām |
तक्षिणीभिः
takṣiṇībhiḥ |
Dativo |
तक्षिण्यै
takṣiṇyai |
तक्षिणीभ्याम्
takṣiṇībhyām |
तक्षिणीभ्यः
takṣiṇībhyaḥ |
Ablativo |
तक्षिण्याः
takṣiṇyāḥ |
तक्षिणीभ्याम्
takṣiṇībhyām |
तक्षिणीभ्यः
takṣiṇībhyaḥ |
Genitivo |
तक्षिण्याः
takṣiṇyāḥ |
तक्षिण्योः
takṣiṇyoḥ |
तक्षिणीनाम्
takṣiṇīnām |
Locativo |
तक्षिण्याम्
takṣiṇyām |
तक्षिण्योः
takṣiṇyoḥ |
तक्षिणीषु
takṣiṇīṣu |