Singular | Dual | Plural | |
Nominative |
तटिनी
taṭinī |
तटिन्यौ
taṭinyau |
तटिन्यः
taṭinyaḥ |
Vocative |
तटिनि
taṭini |
तटिन्यौ
taṭinyau |
तटिन्यः
taṭinyaḥ |
Accusative |
तटिनीम्
taṭinīm |
तटिन्यौ
taṭinyau |
तटिनीः
taṭinīḥ |
Instrumental |
तटिन्या
taṭinyā |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभिः
taṭinībhiḥ |
Dative |
तटिन्यै
taṭinyai |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभ्यः
taṭinībhyaḥ |
Ablative |
तटिन्याः
taṭinyāḥ |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभ्यः
taṭinībhyaḥ |
Genitive |
तटिन्याः
taṭinyāḥ |
तटिन्योः
taṭinyoḥ |
तटिनीनाम्
taṭinīnām |
Locative |
तटिन्याम्
taṭinyām |
तटिन्योः
taṭinyoḥ |
तटिनीषु
taṭinīṣu |