| Singular | Dual | Plural | |
| Nominativo |
तटिनी
taṭinī |
तटिन्यौ
taṭinyau |
तटिन्यः
taṭinyaḥ |
| Vocativo |
तटिनि
taṭini |
तटिन्यौ
taṭinyau |
तटिन्यः
taṭinyaḥ |
| Acusativo |
तटिनीम्
taṭinīm |
तटिन्यौ
taṭinyau |
तटिनीः
taṭinīḥ |
| Instrumental |
तटिन्या
taṭinyā |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभिः
taṭinībhiḥ |
| Dativo |
तटिन्यै
taṭinyai |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभ्यः
taṭinībhyaḥ |
| Ablativo |
तटिन्याः
taṭinyāḥ |
तटिनीभ्याम्
taṭinībhyām |
तटिनीभ्यः
taṭinībhyaḥ |
| Genitivo |
तटिन्याः
taṭinyāḥ |
तटिन्योः
taṭinyoḥ |
तटिनीनाम्
taṭinīnām |
| Locativo |
तटिन्याम्
taṭinyām |
तटिन्योः
taṭinyoḥ |
तटिनीषु
taṭinīṣu |