Sanskrit tools

Sanskrit declension


Declension of तथ्यवादिन् tathyavādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तथ्यवादि tathyavādi
तथ्यवादिनी tathyavādinī
तथ्यवादीनि tathyavādīni
Vocative तथ्यवादि tathyavādi
तथ्यवादिन् tathyavādin
तथ्यवादिनी tathyavādinī
तथ्यवादीनि tathyavādīni
Accusative तथ्यवादि tathyavādi
तथ्यवादिनी tathyavādinī
तथ्यवादीनि tathyavādīni
Instrumental तथ्यवादिना tathyavādinā
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभिः tathyavādibhiḥ
Dative तथ्यवादिने tathyavādine
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभ्यः tathyavādibhyaḥ
Ablative तथ्यवादिनः tathyavādinaḥ
तथ्यवादिभ्याम् tathyavādibhyām
तथ्यवादिभ्यः tathyavādibhyaḥ
Genitive तथ्यवादिनः tathyavādinaḥ
तथ्यवादिनोः tathyavādinoḥ
तथ्यवादिनाम् tathyavādinām
Locative तथ्यवादिनि tathyavādini
तथ्यवादिनोः tathyavādinoḥ
तथ्यवादिषु tathyavādiṣu