Singular | Dual | Plural | |
Nominative |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Vocative |
तथ्यवादि
tathyavādi तथ्यवादिन् tathyavādin |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Accusative |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Instrumental |
तथ्यवादिना
tathyavādinā |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभिः
tathyavādibhiḥ |
Dative |
तथ्यवादिने
tathyavādine |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
Ablative |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
Genitive |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिनाम्
tathyavādinām |
Locative |
तथ्यवादिनि
tathyavādini |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिषु
tathyavādiṣu |