Singular | Dual | Plural | |
Nominativo |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Vocativo |
तथ्यवादि
tathyavādi तथ्यवादिन् tathyavādin |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Acusativo |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
Instrumental |
तथ्यवादिना
tathyavādinā |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभिः
tathyavādibhiḥ |
Dativo |
तथ्यवादिने
tathyavādine |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
Ablativo |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
Genitivo |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिनाम्
tathyavādinām |
Locativo |
तथ्यवादिनि
tathyavādini |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिषु
tathyavādiṣu |