| Singular | Dual | Plural | |
| Nominativo |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
| Vocativo |
तथ्यवादि
tathyavādi तथ्यवादिन् tathyavādin |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
| Acusativo |
तथ्यवादि
tathyavādi |
तथ्यवादिनी
tathyavādinī |
तथ्यवादीनि
tathyavādīni |
| Instrumental |
तथ्यवादिना
tathyavādinā |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभिः
tathyavādibhiḥ |
| Dativo |
तथ्यवादिने
tathyavādine |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
| Ablativo |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिभ्याम्
tathyavādibhyām |
तथ्यवादिभ्यः
tathyavādibhyaḥ |
| Genitivo |
तथ्यवादिनः
tathyavādinaḥ |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिनाम्
tathyavādinām |
| Locativo |
तथ्यवादिनि
tathyavādini |
तथ्यवादिनोः
tathyavādinoḥ |
तथ्यवादिषु
tathyavādiṣu |