| Singular | Dual | Plural |
Nominative |
तद्गुणत्वम्
tadguṇatvam
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Vocative |
तद्गुणत्व
tadguṇatva
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Accusative |
तद्गुणत्वम्
tadguṇatvam
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Instrumental |
तद्गुणत्वेन
tadguṇatvena
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वैः
tadguṇatvaiḥ
|
Dative |
तद्गुणत्वाय
tadguṇatvāya
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वेभ्यः
tadguṇatvebhyaḥ
|
Ablative |
तद्गुणत्वात्
tadguṇatvāt
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वेभ्यः
tadguṇatvebhyaḥ
|
Genitive |
तद्गुणत्वस्य
tadguṇatvasya
|
तद्गुणत्वयोः
tadguṇatvayoḥ
|
तद्गुणत्वानाम्
tadguṇatvānām
|
Locative |
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वयोः
tadguṇatvayoḥ
|
तद्गुणत्वेषु
tadguṇatveṣu
|