Sanskrit tools

Sanskrit declension


Declension of तद्गुणत्व tadguṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गुणत्वम् tadguṇatvam
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Vocative तद्गुणत्व tadguṇatva
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Accusative तद्गुणत्वम् tadguṇatvam
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Instrumental तद्गुणत्वेन tadguṇatvena
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वैः tadguṇatvaiḥ
Dative तद्गुणत्वाय tadguṇatvāya
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वेभ्यः tadguṇatvebhyaḥ
Ablative तद्गुणत्वात् tadguṇatvāt
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वेभ्यः tadguṇatvebhyaḥ
Genitive तद्गुणत्वस्य tadguṇatvasya
तद्गुणत्वयोः tadguṇatvayoḥ
तद्गुणत्वानाम् tadguṇatvānām
Locative तद्गुणत्वे tadguṇatve
तद्गुणत्वयोः tadguṇatvayoḥ
तद्गुणत्वेषु tadguṇatveṣu