| Singular | Dual | Plural |
Nominativo |
तद्गुणत्वम्
tadguṇatvam
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Vocativo |
तद्गुणत्व
tadguṇatva
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Acusativo |
तद्गुणत्वम्
tadguṇatvam
|
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वानि
tadguṇatvāni
|
Instrumental |
तद्गुणत्वेन
tadguṇatvena
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वैः
tadguṇatvaiḥ
|
Dativo |
तद्गुणत्वाय
tadguṇatvāya
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वेभ्यः
tadguṇatvebhyaḥ
|
Ablativo |
तद्गुणत्वात्
tadguṇatvāt
|
तद्गुणत्वाभ्याम्
tadguṇatvābhyām
|
तद्गुणत्वेभ्यः
tadguṇatvebhyaḥ
|
Genitivo |
तद्गुणत्वस्य
tadguṇatvasya
|
तद्गुणत्वयोः
tadguṇatvayoḥ
|
तद्गुणत्वानाम्
tadguṇatvānām
|
Locativo |
तद्गुणत्वे
tadguṇatve
|
तद्गुणत्वयोः
tadguṇatvayoḥ
|
तद्गुणत्वेषु
tadguṇatveṣu
|