Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्गुणत्व tadguṇatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्गुणत्वम् tadguṇatvam
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Vocativo तद्गुणत्व tadguṇatva
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Acusativo तद्गुणत्वम् tadguṇatvam
तद्गुणत्वे tadguṇatve
तद्गुणत्वानि tadguṇatvāni
Instrumental तद्गुणत्वेन tadguṇatvena
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वैः tadguṇatvaiḥ
Dativo तद्गुणत्वाय tadguṇatvāya
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वेभ्यः tadguṇatvebhyaḥ
Ablativo तद्गुणत्वात् tadguṇatvāt
तद्गुणत्वाभ्याम् tadguṇatvābhyām
तद्गुणत्वेभ्यः tadguṇatvebhyaḥ
Genitivo तद्गुणत्वस्य tadguṇatvasya
तद्गुणत्वयोः tadguṇatvayoḥ
तद्गुणत्वानाम् tadguṇatvānām
Locativo तद्गुणत्वे tadguṇatve
तद्गुणत्वयोः tadguṇatvayoḥ
तद्गुणत्वेषु tadguṇatveṣu