Sanskrit tools

Sanskrit declension


Declension of तद्गुणसंविज्ञान tadguṇasaṁvijñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गुणसंविज्ञानम् tadguṇasaṁvijñānam
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Vocative तद्गुणसंविज्ञान tadguṇasaṁvijñāna
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Accusative तद्गुणसंविज्ञानम् tadguṇasaṁvijñānam
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Instrumental तद्गुणसंविज्ञानेन tadguṇasaṁvijñānena
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानैः tadguṇasaṁvijñānaiḥ
Dative तद्गुणसंविज्ञानाय tadguṇasaṁvijñānāya
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानेभ्यः tadguṇasaṁvijñānebhyaḥ
Ablative तद्गुणसंविज्ञानात् tadguṇasaṁvijñānāt
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानेभ्यः tadguṇasaṁvijñānebhyaḥ
Genitive तद्गुणसंविज्ञानस्य tadguṇasaṁvijñānasya
तद्गुणसंविज्ञानयोः tadguṇasaṁvijñānayoḥ
तद्गुणसंविज्ञानानाम् tadguṇasaṁvijñānānām
Locative तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानयोः tadguṇasaṁvijñānayoḥ
तद्गुणसंविज्ञानेषु tadguṇasaṁvijñāneṣu