Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्गुणसंविज्ञान tadguṇasaṁvijñāna, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्गुणसंविज्ञानम् tadguṇasaṁvijñānam
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Vocativo तद्गुणसंविज्ञान tadguṇasaṁvijñāna
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Acusativo तद्गुणसंविज्ञानम् tadguṇasaṁvijñānam
तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानानि tadguṇasaṁvijñānāni
Instrumental तद्गुणसंविज्ञानेन tadguṇasaṁvijñānena
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानैः tadguṇasaṁvijñānaiḥ
Dativo तद्गुणसंविज्ञानाय tadguṇasaṁvijñānāya
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानेभ्यः tadguṇasaṁvijñānebhyaḥ
Ablativo तद्गुणसंविज्ञानात् tadguṇasaṁvijñānāt
तद्गुणसंविज्ञानाभ्याम् tadguṇasaṁvijñānābhyām
तद्गुणसंविज्ञानेभ्यः tadguṇasaṁvijñānebhyaḥ
Genitivo तद्गुणसंविज्ञानस्य tadguṇasaṁvijñānasya
तद्गुणसंविज्ञानयोः tadguṇasaṁvijñānayoḥ
तद्गुणसंविज्ञानानाम् tadguṇasaṁvijñānānām
Locativo तद्गुणसंविज्ञाने tadguṇasaṁvijñāne
तद्गुणसंविज्ञानयोः tadguṇasaṁvijñānayoḥ
तद्गुणसंविज्ञानेषु tadguṇasaṁvijñāneṣu