| Singular | Dual | Plural |
Nominativo |
तद्गुणसंविज्ञानम्
tadguṇasaṁvijñānam
|
तद्गुणसंविज्ञाने
tadguṇasaṁvijñāne
|
तद्गुणसंविज्ञानानि
tadguṇasaṁvijñānāni
|
Vocativo |
तद्गुणसंविज्ञान
tadguṇasaṁvijñāna
|
तद्गुणसंविज्ञाने
tadguṇasaṁvijñāne
|
तद्गुणसंविज्ञानानि
tadguṇasaṁvijñānāni
|
Acusativo |
तद्गुणसंविज्ञानम्
tadguṇasaṁvijñānam
|
तद्गुणसंविज्ञाने
tadguṇasaṁvijñāne
|
तद्गुणसंविज्ञानानि
tadguṇasaṁvijñānāni
|
Instrumental |
तद्गुणसंविज्ञानेन
tadguṇasaṁvijñānena
|
तद्गुणसंविज्ञानाभ्याम्
tadguṇasaṁvijñānābhyām
|
तद्गुणसंविज्ञानैः
tadguṇasaṁvijñānaiḥ
|
Dativo |
तद्गुणसंविज्ञानाय
tadguṇasaṁvijñānāya
|
तद्गुणसंविज्ञानाभ्याम्
tadguṇasaṁvijñānābhyām
|
तद्गुणसंविज्ञानेभ्यः
tadguṇasaṁvijñānebhyaḥ
|
Ablativo |
तद्गुणसंविज्ञानात्
tadguṇasaṁvijñānāt
|
तद्गुणसंविज्ञानाभ्याम्
tadguṇasaṁvijñānābhyām
|
तद्गुणसंविज्ञानेभ्यः
tadguṇasaṁvijñānebhyaḥ
|
Genitivo |
तद्गुणसंविज्ञानस्य
tadguṇasaṁvijñānasya
|
तद्गुणसंविज्ञानयोः
tadguṇasaṁvijñānayoḥ
|
तद्गुणसंविज्ञानानाम्
tadguṇasaṁvijñānānām
|
Locativo |
तद्गुणसंविज्ञाने
tadguṇasaṁvijñāne
|
तद्गुणसंविज्ञानयोः
tadguṇasaṁvijñānayoḥ
|
तद्गुणसंविज्ञानेषु
tadguṇasaṁvijñāneṣu
|