| Singular | Dual | Plural | |
| Nominative |
तद्बहुलविहारि
tadbahulavihāri |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
| Vocative |
तद्बहुलविहारि
tadbahulavihāri तद्बहुलविहारिन् tadbahulavihārin |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
| Accusative |
तद्बहुलविहारि
tadbahulavihāri |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
| Instrumental |
तद्बहुलविहारिणा
tadbahulavihāriṇā |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभिः
tadbahulavihāribhiḥ |
| Dative |
तद्बहुलविहारिणे
tadbahulavihāriṇe |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ |
| Ablative |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ |
| Genitive |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ |
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ |
तद्बहुलविहारिणम्
tadbahulavihāriṇam |
| Locative |
तद्बहुलविहारिणि
tadbahulavihāriṇi |
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ |
तद्बहुलविहारिषु
tadbahulavihāriṣu |