Singular | Dual | Plural | |
Nominativo |
तद्बहुलविहारि
tadbahulavihāri |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
Vocativo |
तद्बहुलविहारि
tadbahulavihāri तद्बहुलविहारिन् tadbahulavihārin |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
Acusativo |
तद्बहुलविहारि
tadbahulavihāri |
तद्बहुलविहारिणी
tadbahulavihāriṇī |
तद्बहुलविहारीणि
tadbahulavihārīṇi |
Instrumental |
तद्बहुलविहारिणा
tadbahulavihāriṇā |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभिः
tadbahulavihāribhiḥ |
Dativo |
तद्बहुलविहारिणे
tadbahulavihāriṇe |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ |
Ablativo |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ |
तद्बहुलविहारिभ्याम्
tadbahulavihāribhyām |
तद्बहुलविहारिभ्यः
tadbahulavihāribhyaḥ |
Genitivo |
तद्बहुलविहारिणः
tadbahulavihāriṇaḥ |
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ |
तद्बहुलविहारिणम्
tadbahulavihāriṇam |
Locativo |
तद्बहुलविहारिणि
tadbahulavihāriṇi |
तद्बहुलविहारिणोः
tadbahulavihāriṇoḥ |
तद्बहुलविहारिषु
tadbahulavihāriṣu |