Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्बहुलविहारिन् tadbahulavihārin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo तद्बहुलविहारि tadbahulavihāri
तद्बहुलविहारिणी tadbahulavihāriṇī
तद्बहुलविहारीणि tadbahulavihārīṇi
Vocativo तद्बहुलविहारि tadbahulavihāri
तद्बहुलविहारिन् tadbahulavihārin
तद्बहुलविहारिणी tadbahulavihāriṇī
तद्बहुलविहारीणि tadbahulavihārīṇi
Acusativo तद्बहुलविहारि tadbahulavihāri
तद्बहुलविहारिणी tadbahulavihāriṇī
तद्बहुलविहारीणि tadbahulavihārīṇi
Instrumental तद्बहुलविहारिणा tadbahulavihāriṇā
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभिः tadbahulavihāribhiḥ
Dativo तद्बहुलविहारिणे tadbahulavihāriṇe
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Ablativo तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिभ्याम् tadbahulavihāribhyām
तद्बहुलविहारिभ्यः tadbahulavihāribhyaḥ
Genitivo तद्बहुलविहारिणः tadbahulavihāriṇaḥ
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिणम् tadbahulavihāriṇam
Locativo तद्बहुलविहारिणि tadbahulavihāriṇi
तद्बहुलविहारिणोः tadbahulavihāriṇoḥ
तद्बहुलविहारिषु tadbahulavihāriṣu