Sanskrit tools

Sanskrit declension


Declension of तद्भावा tadbhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भावा tadbhāvā
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Vocative तद्भावे tadbhāve
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Accusative तद्भावाम् tadbhāvām
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Instrumental तद्भावया tadbhāvayā
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभिः tadbhāvābhiḥ
Dative तद्भावायै tadbhāvāyai
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभ्यः tadbhāvābhyaḥ
Ablative तद्भावायाः tadbhāvāyāḥ
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभ्यः tadbhāvābhyaḥ
Genitive तद्भावायाः tadbhāvāyāḥ
तद्भावयोः tadbhāvayoḥ
तद्भावानाम् tadbhāvānām
Locative तद्भावायाम् tadbhāvāyām
तद्भावयोः tadbhāvayoḥ
तद्भावासु tadbhāvāsu