Singular | Dual | Plural | |
Nominative |
तद्भावा
tadbhāvā |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Vocative |
तद्भावे
tadbhāve |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Accusative |
तद्भावाम्
tadbhāvām |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Instrumental |
तद्भावया
tadbhāvayā |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभिः
tadbhāvābhiḥ |
Dative |
तद्भावायै
tadbhāvāyai |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभ्यः
tadbhāvābhyaḥ |
Ablative |
तद्भावायाः
tadbhāvāyāḥ |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभ्यः
tadbhāvābhyaḥ |
Genitive |
तद्भावायाः
tadbhāvāyāḥ |
तद्भावयोः
tadbhāvayoḥ |
तद्भावानाम्
tadbhāvānām |
Locative |
तद्भावायाम्
tadbhāvāyām |
तद्भावयोः
tadbhāvayoḥ |
तद्भावासु
tadbhāvāsu |