| Singular | Dual | Plural |
| Nominative |
तद्भावा
tadbhāvā
|
तद्भावे
tadbhāve
|
तद्भावाः
tadbhāvāḥ
|
| Vocative |
तद्भावे
tadbhāve
|
तद्भावे
tadbhāve
|
तद्भावाः
tadbhāvāḥ
|
| Accusative |
तद्भावाम्
tadbhāvām
|
तद्भावे
tadbhāve
|
तद्भावाः
tadbhāvāḥ
|
| Instrumental |
तद्भावया
tadbhāvayā
|
तद्भावाभ्याम्
tadbhāvābhyām
|
तद्भावाभिः
tadbhāvābhiḥ
|
| Dative |
तद्भावायै
tadbhāvāyai
|
तद्भावाभ्याम्
tadbhāvābhyām
|
तद्भावाभ्यः
tadbhāvābhyaḥ
|
| Ablative |
तद्भावायाः
tadbhāvāyāḥ
|
तद्भावाभ्याम्
tadbhāvābhyām
|
तद्भावाभ्यः
tadbhāvābhyaḥ
|
| Genitive |
तद्भावायाः
tadbhāvāyāḥ
|
तद्भावयोः
tadbhāvayoḥ
|
तद्भावानाम्
tadbhāvānām
|
| Locative |
तद्भावायाम्
tadbhāvāyām
|
तद्भावयोः
tadbhāvayoḥ
|
तद्भावासु
tadbhāvāsu
|