Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्भावा tadbhāvā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्भावा tadbhāvā
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Vocativo तद्भावे tadbhāve
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Acusativo तद्भावाम् tadbhāvām
तद्भावे tadbhāve
तद्भावाः tadbhāvāḥ
Instrumental तद्भावया tadbhāvayā
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभिः tadbhāvābhiḥ
Dativo तद्भावायै tadbhāvāyai
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभ्यः tadbhāvābhyaḥ
Ablativo तद्भावायाः tadbhāvāyāḥ
तद्भावाभ्याम् tadbhāvābhyām
तद्भावाभ्यः tadbhāvābhyaḥ
Genitivo तद्भावायाः tadbhāvāyāḥ
तद्भावयोः tadbhāvayoḥ
तद्भावानाम् tadbhāvānām
Locativo तद्भावायाम् tadbhāvāyām
तद्भावयोः tadbhāvayoḥ
तद्भावासु tadbhāvāsu