Singular | Dual | Plural | |
Nominativo |
तद्भावा
tadbhāvā |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Vocativo |
तद्भावे
tadbhāve |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Acusativo |
तद्भावाम्
tadbhāvām |
तद्भावे
tadbhāve |
तद्भावाः
tadbhāvāḥ |
Instrumental |
तद्भावया
tadbhāvayā |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभिः
tadbhāvābhiḥ |
Dativo |
तद्भावायै
tadbhāvāyai |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभ्यः
tadbhāvābhyaḥ |
Ablativo |
तद्भावायाः
tadbhāvāyāḥ |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावाभ्यः
tadbhāvābhyaḥ |
Genitivo |
तद्भावायाः
tadbhāvāyāḥ |
तद्भावयोः
tadbhāvayoḥ |
तद्भावानाम्
tadbhāvānām |
Locativo |
तद्भावायाम्
tadbhāvāyām |
तद्भावयोः
tadbhāvayoḥ |
तद्भावासु
tadbhāvāsu |