Sanskrit tools

Sanskrit declension


Declension of तद्वयस् tadvayas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative तद्वयः tadvayaḥ
तद्वयसी tadvayasī
तद्वयांसि tadvayāṁsi
Vocative तद्वयः tadvayaḥ
तद्वयसी tadvayasī
तद्वयांसि tadvayāṁsi
Accusative तद्वयः tadvayaḥ
तद्वयसी tadvayasī
तद्वयांसि tadvayāṁsi
Instrumental तद्वयसा tadvayasā
तद्वयोभ्याम् tadvayobhyām
तद्वयोभिः tadvayobhiḥ
Dative तद्वयसे tadvayase
तद्वयोभ्याम् tadvayobhyām
तद्वयोभ्यः tadvayobhyaḥ
Ablative तद्वयसः tadvayasaḥ
तद्वयोभ्याम् tadvayobhyām
तद्वयोभ्यः tadvayobhyaḥ
Genitive तद्वयसः tadvayasaḥ
तद्वयसोः tadvayasoḥ
तद्वयसाम् tadvayasām
Locative तद्वयसि tadvayasi
तद्वयसोः tadvayasoḥ
तद्वयःसु tadvayaḥsu
तद्वयस्सु tadvayassu