Singular | Dual | Plural | |
Nominativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
Vocativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
Acusativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
Instrumental |
तद्वयसा
tadvayasā |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभिः
tadvayobhiḥ |
Dativo |
तद्वयसे
tadvayase |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
Ablativo |
तद्वयसः
tadvayasaḥ |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
Genitivo |
तद्वयसः
tadvayasaḥ |
तद्वयसोः
tadvayasoḥ |
तद्वयसाम्
tadvayasām |
Locativo |
तद्वयसि
tadvayasi |
तद्वयसोः
tadvayasoḥ |
तद्वयःसु
tadvayaḥsu तद्वयस्सु tadvayassu |