| Singular | Dual | Plural | |
| Nominativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
| Vocativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
| Acusativo |
तद्वयः
tadvayaḥ |
तद्वयसी
tadvayasī |
तद्वयांसि
tadvayāṁsi |
| Instrumental |
तद्वयसा
tadvayasā |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभिः
tadvayobhiḥ |
| Dativo |
तद्वयसे
tadvayase |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
| Ablativo |
तद्वयसः
tadvayasaḥ |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
| Genitivo |
तद्वयसः
tadvayasaḥ |
तद्वयसोः
tadvayasoḥ |
तद्वयसाम्
tadvayasām |
| Locativo |
तद्वयसि
tadvayasi |
तद्वयसोः
tadvayasoḥ |
तद्वयःसु
tadvayaḥsu तद्वयस्सु tadvayassu |