Sanskrit tools

Sanskrit declension


Declension of तद्विध tadvidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विधम् tadvidham
तद्विधे tadvidhe
तद्विधानि tadvidhāni
Vocative तद्विध tadvidha
तद्विधे tadvidhe
तद्विधानि tadvidhāni
Accusative तद्विधम् tadvidham
तद्विधे tadvidhe
तद्विधानि tadvidhāni
Instrumental तद्विधेन tadvidhena
तद्विधाभ्याम् tadvidhābhyām
तद्विधैः tadvidhaiḥ
Dative तद्विधाय tadvidhāya
तद्विधाभ्याम् tadvidhābhyām
तद्विधेभ्यः tadvidhebhyaḥ
Ablative तद्विधात् tadvidhāt
तद्विधाभ्याम् tadvidhābhyām
तद्विधेभ्यः tadvidhebhyaḥ
Genitive तद्विधस्य tadvidhasya
तद्विधयोः tadvidhayoḥ
तद्विधानाम् tadvidhānām
Locative तद्विधे tadvidhe
तद्विधयोः tadvidhayoḥ
तद्विधेषु tadvidheṣu