| Singular | Dual | Plural | |
| Nominativo |
तद्विधम्
tadvidham |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
| Vocativo |
तद्विध
tadvidha |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
| Acusativo |
तद्विधम्
tadvidham |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
| Instrumental |
तद्विधेन
tadvidhena |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधैः
tadvidhaiḥ |
| Dativo |
तद्विधाय
tadvidhāya |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
| Ablativo |
तद्विधात्
tadvidhāt |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
| Genitivo |
तद्विधस्य
tadvidhasya |
तद्विधयोः
tadvidhayoḥ |
तद्विधानाम्
tadvidhānām |
| Locativo |
तद्विधे
tadvidhe |
तद्विधयोः
tadvidhayoḥ |
तद्विधेषु
tadvidheṣu |