Singular | Dual | Plural | |
Nominativo |
तद्विधम्
tadvidham |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
Vocativo |
तद्विध
tadvidha |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
Acusativo |
तद्विधम्
tadvidham |
तद्विधे
tadvidhe |
तद्विधानि
tadvidhāni |
Instrumental |
तद्विधेन
tadvidhena |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधैः
tadvidhaiḥ |
Dativo |
तद्विधाय
tadvidhāya |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
Ablativo |
तद्विधात्
tadvidhāt |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
Genitivo |
तद्विधस्य
tadvidhasya |
तद्विधयोः
tadvidhayoḥ |
तद्विधानाम्
tadvidhānām |
Locativo |
तद्विधे
tadvidhe |
तद्विधयोः
tadvidhayoḥ |
तद्विधेषु
tadvidheṣu |