Sanskrit tools

Sanskrit declension


Declension of तद्विषय tadviṣaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विषयम् tadviṣayam
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Vocative तद्विषय tadviṣaya
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Accusative तद्विषयम् tadviṣayam
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Instrumental तद्विषयेण tadviṣayeṇa
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयैः tadviṣayaiḥ
Dative तद्विषयाय tadviṣayāya
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयेभ्यः tadviṣayebhyaḥ
Ablative तद्विषयात् tadviṣayāt
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयेभ्यः tadviṣayebhyaḥ
Genitive तद्विषयस्य tadviṣayasya
तद्विषययोः tadviṣayayoḥ
तद्विषयाणाम् tadviṣayāṇām
Locative तद्विषये tadviṣaye
तद्विषययोः tadviṣayayoḥ
तद्विषयेषु tadviṣayeṣu