| Singular | Dual | Plural |
| Nominative |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
| Vocative |
तद्विषय
tadviṣaya
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
| Accusative |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
| Instrumental |
तद्विषयेण
tadviṣayeṇa
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयैः
tadviṣayaiḥ
|
| Dative |
तद्विषयाय
tadviṣayāya
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
| Ablative |
तद्विषयात्
tadviṣayāt
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
| Genitive |
तद्विषयस्य
tadviṣayasya
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
| Locative |
तद्विषये
tadviṣaye
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयेषु
tadviṣayeṣu
|