| Singular | Dual | Plural |
Nominative |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Vocative |
तद्विषय
tadviṣaya
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Accusative |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Instrumental |
तद्विषयेण
tadviṣayeṇa
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयैः
tadviṣayaiḥ
|
Dative |
तद्विषयाय
tadviṣayāya
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
Ablative |
तद्विषयात्
tadviṣayāt
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
Genitive |
तद्विषयस्य
tadviṣayasya
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
Locative |
तद्विषये
tadviṣaye
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयेषु
tadviṣayeṣu
|