Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्विषय tadviṣaya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्विषयम् tadviṣayam
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Vocativo तद्विषय tadviṣaya
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Acusativo तद्विषयम् tadviṣayam
तद्विषये tadviṣaye
तद्विषयाणि tadviṣayāṇi
Instrumental तद्विषयेण tadviṣayeṇa
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयैः tadviṣayaiḥ
Dativo तद्विषयाय tadviṣayāya
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयेभ्यः tadviṣayebhyaḥ
Ablativo तद्विषयात् tadviṣayāt
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयेभ्यः tadviṣayebhyaḥ
Genitivo तद्विषयस्य tadviṣayasya
तद्विषययोः tadviṣayayoḥ
तद्विषयाणाम् tadviṣayāṇām
Locativo तद्विषये tadviṣaye
तद्विषययोः tadviṣayayoḥ
तद्विषयेषु tadviṣayeṣu