| Singular | Dual | Plural |
Nominativo |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Vocativo |
तद्विषय
tadviṣaya
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Acusativo |
तद्विषयम्
tadviṣayam
|
तद्विषये
tadviṣaye
|
तद्विषयाणि
tadviṣayāṇi
|
Instrumental |
तद्विषयेण
tadviṣayeṇa
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयैः
tadviṣayaiḥ
|
Dativo |
तद्विषयाय
tadviṣayāya
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
Ablativo |
तद्विषयात्
tadviṣayāt
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयेभ्यः
tadviṣayebhyaḥ
|
Genitivo |
तद्विषयस्य
tadviṣayasya
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
Locativo |
तद्विषये
tadviṣaye
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयेषु
tadviṣayeṣu
|