Sanskrit tools

Sanskrit declension


Declension of तदात्व tadātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदात्वम् tadātvam
तदात्वे tadātve
तदात्वानि tadātvāni
Vocative तदात्व tadātva
तदात्वे tadātve
तदात्वानि tadātvāni
Accusative तदात्वम् tadātvam
तदात्वे tadātve
तदात्वानि tadātvāni
Instrumental तदात्वेन tadātvena
तदात्वाभ्याम् tadātvābhyām
तदात्वैः tadātvaiḥ
Dative तदात्वाय tadātvāya
तदात्वाभ्याम् tadātvābhyām
तदात्वेभ्यः tadātvebhyaḥ
Ablative तदात्वात् tadātvāt
तदात्वाभ्याम् tadātvābhyām
तदात्वेभ्यः tadātvebhyaḥ
Genitive तदात्वस्य tadātvasya
तदात्वयोः tadātvayoḥ
तदात्वानाम् tadātvānām
Locative तदात्वे tadātve
तदात्वयोः tadātvayoḥ
तदात्वेषु tadātveṣu