| Singular | Dual | Plural | |
| Nominativo |
तदात्वम्
tadātvam |
तदात्वे
tadātve |
तदात्वानि
tadātvāni |
| Vocativo |
तदात्व
tadātva |
तदात्वे
tadātve |
तदात्वानि
tadātvāni |
| Acusativo |
तदात्वम्
tadātvam |
तदात्वे
tadātve |
तदात्वानि
tadātvāni |
| Instrumental |
तदात्वेन
tadātvena |
तदात्वाभ्याम्
tadātvābhyām |
तदात्वैः
tadātvaiḥ |
| Dativo |
तदात्वाय
tadātvāya |
तदात्वाभ्याम्
tadātvābhyām |
तदात्वेभ्यः
tadātvebhyaḥ |
| Ablativo |
तदात्वात्
tadātvāt |
तदात्वाभ्याम्
tadātvābhyām |
तदात्वेभ्यः
tadātvebhyaḥ |
| Genitivo |
तदात्वस्य
tadātvasya |
तदात्वयोः
tadātvayoḥ |
तदात्वानाम्
tadātvānām |
| Locativo |
तदात्वे
tadātve |
तदात्वयोः
tadātvayoḥ |
तदात्वेषु
tadātveṣu |