Herramientas de sánscrito

Declinación del sánscrito


Declinación de तदात्व tadātva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तदात्वम् tadātvam
तदात्वे tadātve
तदात्वानि tadātvāni
Vocativo तदात्व tadātva
तदात्वे tadātve
तदात्वानि tadātvāni
Acusativo तदात्वम् tadātvam
तदात्वे tadātve
तदात्वानि tadātvāni
Instrumental तदात्वेन tadātvena
तदात्वाभ्याम् tadātvābhyām
तदात्वैः tadātvaiḥ
Dativo तदात्वाय tadātvāya
तदात्वाभ्याम् tadātvābhyām
तदात्वेभ्यः tadātvebhyaḥ
Ablativo तदात्वात् tadātvāt
तदात्वाभ्याम् tadātvābhyām
तदात्वेभ्यः tadātvebhyaḥ
Genitivo तदात्वस्य tadātvasya
तदात्वयोः tadātvayoḥ
तदात्वानाम् tadātvānām
Locativo तदात्वे tadātve
तदात्वयोः tadātvayoḥ
तदात्वेषु tadātveṣu