| Singular | Dual | Plural |
| Nominative |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Vocative |
तदानींतन
tadānīṁtana
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Accusative |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Instrumental |
तदानींतनेन
tadānīṁtanena
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनैः
tadānīṁtanaiḥ
|
| Dative |
तदानींतनाय
tadānīṁtanāya
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
| Ablative |
तदानींतनात्
tadānīṁtanāt
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
| Genitive |
तदानींतनस्य
tadānīṁtanasya
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनानाम्
tadānīṁtanānām
|
| Locative |
तदानींतने
tadānīṁtane
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनेषु
tadānīṁtaneṣu
|