| Singular | Dual | Plural |
Nominativo |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
Vocativo |
तदानींतन
tadānīṁtana
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
Acusativo |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
Instrumental |
तदानींतनेन
tadānīṁtanena
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनैः
tadānīṁtanaiḥ
|
Dativo |
तदानींतनाय
tadānīṁtanāya
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
Ablativo |
तदानींतनात्
tadānīṁtanāt
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
Genitivo |
तदानींतनस्य
tadānīṁtanasya
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनानाम्
tadānīṁtanānām
|
Locativo |
तदानींतने
tadānīṁtane
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनेषु
tadānīṁtaneṣu
|