| Singular | Dual | Plural |
| Nominativo |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Vocativo |
तदानींतन
tadānīṁtana
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Acusativo |
तदानींतनम्
tadānīṁtanam
|
तदानींतने
tadānīṁtane
|
तदानींतनानि
tadānīṁtanāni
|
| Instrumental |
तदानींतनेन
tadānīṁtanena
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनैः
tadānīṁtanaiḥ
|
| Dativo |
तदानींतनाय
tadānīṁtanāya
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
| Ablativo |
तदानींतनात्
tadānīṁtanāt
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनेभ्यः
tadānīṁtanebhyaḥ
|
| Genitivo |
तदानींतनस्य
tadānīṁtanasya
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनानाम्
tadānīṁtanānām
|
| Locativo |
तदानींतने
tadānīṁtane
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनेषु
tadānīṁtaneṣu
|