Singular | Dual | Plural | |
Nominative |
तदीया
tadīyā |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Vocative |
तदीये
tadīye |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Accusative |
तदीयाम्
tadīyām |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Instrumental |
तदीयया
tadīyayā |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभिः
tadīyābhiḥ |
Dative |
तदीयायै
tadīyāyai |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
Ablative |
तदीयायाः
tadīyāyāḥ |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
Genitive |
तदीयायाः
tadīyāyāḥ |
तदीययोः
tadīyayoḥ |
तदीयानाम्
tadīyānām |
Locative |
तदीयायाम्
tadīyāyām |
तदीययोः
tadīyayoḥ |
तदीयासु
tadīyāsu |