Sanskrit tools

Sanskrit declension


Declension of तदीया tadīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदीया tadīyā
तदीये tadīye
तदीयाः tadīyāḥ
Vocative तदीये tadīye
तदीये tadīye
तदीयाः tadīyāḥ
Accusative तदीयाम् tadīyām
तदीये tadīye
तदीयाः tadīyāḥ
Instrumental तदीयया tadīyayā
तदीयाभ्याम् tadīyābhyām
तदीयाभिः tadīyābhiḥ
Dative तदीयायै tadīyāyai
तदीयाभ्याम् tadīyābhyām
तदीयाभ्यः tadīyābhyaḥ
Ablative तदीयायाः tadīyāyāḥ
तदीयाभ्याम् tadīyābhyām
तदीयाभ्यः tadīyābhyaḥ
Genitive तदीयायाः tadīyāyāḥ
तदीययोः tadīyayoḥ
तदीयानाम् tadīyānām
Locative तदीयायाम् tadīyāyām
तदीययोः tadīyayoḥ
तदीयासु tadīyāsu