| Singular | Dual | Plural | |
| Nominativo |
तदीया
tadīyā |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
| Vocativo |
तदीये
tadīye |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
| Acusativo |
तदीयाम्
tadīyām |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
| Instrumental |
तदीयया
tadīyayā |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभिः
tadīyābhiḥ |
| Dativo |
तदीयायै
tadīyāyai |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
| Ablativo |
तदीयायाः
tadīyāyāḥ |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
| Genitivo |
तदीयायाः
tadīyāyāḥ |
तदीययोः
tadīyayoḥ |
तदीयानाम्
tadīyānām |
| Locativo |
तदीयायाम्
tadīyāyām |
तदीययोः
tadīyayoḥ |
तदीयासु
tadīyāsu |