Singular | Dual | Plural | |
Nominativo |
तदीया
tadīyā |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Vocativo |
तदीये
tadīye |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Acusativo |
तदीयाम्
tadīyām |
तदीये
tadīye |
तदीयाः
tadīyāḥ |
Instrumental |
तदीयया
tadīyayā |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभिः
tadīyābhiḥ |
Dativo |
तदीयायै
tadīyāyai |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
Ablativo |
तदीयायाः
tadīyāyāḥ |
तदीयाभ्याम्
tadīyābhyām |
तदीयाभ्यः
tadīyābhyaḥ |
Genitivo |
तदीयायाः
tadīyāyāḥ |
तदीययोः
tadīyayoḥ |
तदीयानाम्
tadīyānām |
Locativo |
तदीयायाम्
tadīyāyām |
तदीययोः
tadīyayoḥ |
तदीयासु
tadīyāsu |