| Singular | Dual | Plural | |
| Nominative |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Vocative |
तनादे
tanāde तनादि tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Accusative |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
| Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
| Dative |
तनादिने
tanādine |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Ablative |
तनादिनः
tanādinaḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Genitive |
तनादिनः
tanādinaḥ |
तनादिनोः
tanādinoḥ |
तनादीनाम्
tanādīnām |
| Locative |
तनादिनि
tanādini |
तनादिनोः
tanādinoḥ |
तनादिषु
tanādiṣu |