Singular | Dual | Plural | |
Nominative |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Vocative |
तनादे
tanāde तनादि tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Accusative |
तनादि
tanādi |
तनादिनी
tanādinī |
तनादीनि
tanādīni |
Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
Dative |
तनादिने
tanādine |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Ablative |
तनादिनः
tanādinaḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Genitive |
तनादिनः
tanādinaḥ |
तनादिनोः
tanādinoḥ |
तनादीनाम्
tanādīnām |
Locative |
तनादिनि
tanādini |
तनादिनोः
tanādinoḥ |
तनादिषु
tanādiṣu |