Sanskrit tools

Sanskrit declension


Declension of तनादि tanādi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनादि tanādi
तनादिनी tanādinī
तनादीनि tanādīni
Vocative तनादे tanāde
तनादि tanādi
तनादिनी tanādinī
तनादीनि tanādīni
Accusative तनादि tanādi
तनादिनी tanādinī
तनादीनि tanādīni
Instrumental तनादिना tanādinā
तनादिभ्याम् tanādibhyām
तनादिभिः tanādibhiḥ
Dative तनादिने tanādine
तनादिभ्याम् tanādibhyām
तनादिभ्यः tanādibhyaḥ
Ablative तनादिनः tanādinaḥ
तनादिभ्याम् tanādibhyām
तनादिभ्यः tanādibhyaḥ
Genitive तनादिनः tanādinaḥ
तनादिनोः tanādinoḥ
तनादीनाम् tanādīnām
Locative तनादिनि tanādini
तनादिनोः tanādinoḥ
तनादिषु tanādiṣu